Declension table of ?ajajīvana

Deva

MasculineSingularDualPlural
Nominativeajajīvanaḥ ajajīvanau ajajīvanāḥ
Vocativeajajīvana ajajīvanau ajajīvanāḥ
Accusativeajajīvanam ajajīvanau ajajīvanān
Instrumentalajajīvanena ajajīvanābhyām ajajīvanaiḥ ajajīvanebhiḥ
Dativeajajīvanāya ajajīvanābhyām ajajīvanebhyaḥ
Ablativeajajīvanāt ajajīvanābhyām ajajīvanebhyaḥ
Genitiveajajīvanasya ajajīvanayoḥ ajajīvanānām
Locativeajajīvane ajajīvanayoḥ ajajīvaneṣu

Compound ajajīvana -

Adverb -ajajīvanam -ajajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria