Declension table of ?ajahatā

Deva

FeminineSingularDualPlural
Nominativeajahatā ajahate ajahatāḥ
Vocativeajahate ajahate ajahatāḥ
Accusativeajahatām ajahate ajahatāḥ
Instrumentalajahatayā ajahatābhyām ajahatābhiḥ
Dativeajahatāyai ajahatābhyām ajahatābhyaḥ
Ablativeajahatāyāḥ ajahatābhyām ajahatābhyaḥ
Genitiveajahatāyāḥ ajahatayoḥ ajahatānām
Locativeajahatāyām ajahatayoḥ ajahatāsu

Adverb -ajahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria