Declension table of ?ajagandhā

Deva

FeminineSingularDualPlural
Nominativeajagandhā ajagandhe ajagandhāḥ
Vocativeajagandhe ajagandhe ajagandhāḥ
Accusativeajagandhām ajagandhe ajagandhāḥ
Instrumentalajagandhayā ajagandhābhyām ajagandhābhiḥ
Dativeajagandhāyai ajagandhābhyām ajagandhābhyaḥ
Ablativeajagandhāyāḥ ajagandhābhyām ajagandhābhyaḥ
Genitiveajagandhāyāḥ ajagandhayoḥ ajagandhānām
Locativeajagandhāyām ajagandhayoḥ ajagandhāsu

Adverb -ajagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria