Declension table of ?ajabhakṣa

Deva

MasculineSingularDualPlural
Nominativeajabhakṣaḥ ajabhakṣau ajabhakṣāḥ
Vocativeajabhakṣa ajabhakṣau ajabhakṣāḥ
Accusativeajabhakṣam ajabhakṣau ajabhakṣān
Instrumentalajabhakṣeṇa ajabhakṣābhyām ajabhakṣaiḥ ajabhakṣebhiḥ
Dativeajabhakṣāya ajabhakṣābhyām ajabhakṣebhyaḥ
Ablativeajabhakṣāt ajabhakṣābhyām ajabhakṣebhyaḥ
Genitiveajabhakṣasya ajabhakṣayoḥ ajabhakṣāṇām
Locativeajabhakṣe ajabhakṣayoḥ ajabhakṣeṣu

Compound ajabhakṣa -

Adverb -ajabhakṣam -ajabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria