Declension table of ?ajātapakṣā

Deva

FeminineSingularDualPlural
Nominativeajātapakṣā ajātapakṣe ajātapakṣāḥ
Vocativeajātapakṣe ajātapakṣe ajātapakṣāḥ
Accusativeajātapakṣām ajātapakṣe ajātapakṣāḥ
Instrumentalajātapakṣayā ajātapakṣābhyām ajātapakṣābhiḥ
Dativeajātapakṣāyai ajātapakṣābhyām ajātapakṣābhyaḥ
Ablativeajātapakṣāyāḥ ajātapakṣābhyām ajātapakṣābhyaḥ
Genitiveajātapakṣāyāḥ ajātapakṣayoḥ ajātapakṣāṇām
Locativeajātapakṣāyām ajātapakṣayoḥ ajātapakṣāsu

Adverb -ajātapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria