Declension table of ?ajākṛpāṇīya

Deva

MasculineSingularDualPlural
Nominativeajākṛpāṇīyaḥ ajākṛpāṇīyau ajākṛpāṇīyāḥ
Vocativeajākṛpāṇīya ajākṛpāṇīyau ajākṛpāṇīyāḥ
Accusativeajākṛpāṇīyam ajākṛpāṇīyau ajākṛpāṇīyān
Instrumentalajākṛpāṇīyena ajākṛpāṇīyābhyām ajākṛpāṇīyaiḥ ajākṛpāṇīyebhiḥ
Dativeajākṛpāṇīyāya ajākṛpāṇīyābhyām ajākṛpāṇīyebhyaḥ
Ablativeajākṛpāṇīyāt ajākṛpāṇīyābhyām ajākṛpāṇīyebhyaḥ
Genitiveajākṛpāṇīyasya ajākṛpāṇīyayoḥ ajākṛpāṇīyānām
Locativeajākṛpāṇīye ajākṛpāṇīyayoḥ ajākṛpāṇīyeṣu

Compound ajākṛpāṇīya -

Adverb -ajākṛpāṇīyam -ajākṛpāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria