Declension table of ?ajāgalastana

Deva

MasculineSingularDualPlural
Nominativeajāgalastanaḥ ajāgalastanau ajāgalastanāḥ
Vocativeajāgalastana ajāgalastanau ajāgalastanāḥ
Accusativeajāgalastanam ajāgalastanau ajāgalastanān
Instrumentalajāgalastanena ajāgalastanābhyām ajāgalastanaiḥ ajāgalastanebhiḥ
Dativeajāgalastanāya ajāgalastanābhyām ajāgalastanebhyaḥ
Ablativeajāgalastanāt ajāgalastanābhyām ajāgalastanebhyaḥ
Genitiveajāgalastanasya ajāgalastanayoḥ ajāgalastanānām
Locativeajāgalastane ajāgalastanayoḥ ajāgalastaneṣu

Compound ajāgalastana -

Adverb -ajāgalastanam -ajāgalastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria