Declension table of ?ahrutā

Deva

FeminineSingularDualPlural
Nominativeahrutā ahrute ahrutāḥ
Vocativeahrute ahrute ahrutāḥ
Accusativeahrutām ahrute ahrutāḥ
Instrumentalahrutayā ahrutābhyām ahrutābhiḥ
Dativeahrutāyai ahrutābhyām ahrutābhyaḥ
Ablativeahrutāyāḥ ahrutābhyām ahrutābhyaḥ
Genitiveahrutāyāḥ ahrutayoḥ ahrutānām
Locativeahrutāyām ahrutayoḥ ahrutāsu

Adverb -ahrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria