Declension table of ?ahitanāmanā

Deva

FeminineSingularDualPlural
Nominativeahitanāmanā ahitanāmane ahitanāmanāḥ
Vocativeahitanāmane ahitanāmane ahitanāmanāḥ
Accusativeahitanāmanām ahitanāmane ahitanāmanāḥ
Instrumentalahitanāmanayā ahitanāmanābhyām ahitanāmanābhiḥ
Dativeahitanāmanāyai ahitanāmanābhyām ahitanāmanābhyaḥ
Ablativeahitanāmanāyāḥ ahitanāmanābhyām ahitanāmanābhyaḥ
Genitiveahitanāmanāyāḥ ahitanāmanayoḥ ahitanāmanānām
Locativeahitanāmanāyām ahitanāmanayoḥ ahitanāmanāsu

Adverb -ahitanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria