Declension table of ?ahibhaya

Deva

NeuterSingularDualPlural
Nominativeahibhayam ahibhaye ahibhayāni
Vocativeahibhaya ahibhaye ahibhayāni
Accusativeahibhayam ahibhaye ahibhayāni
Instrumentalahibhayena ahibhayābhyām ahibhayaiḥ
Dativeahibhayāya ahibhayābhyām ahibhayebhyaḥ
Ablativeahibhayāt ahibhayābhyām ahibhayebhyaḥ
Genitiveahibhayasya ahibhayayoḥ ahibhayānām
Locativeahibhaye ahibhayayoḥ ahibhayeṣu

Compound ahibhaya -

Adverb -ahibhayam -ahibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria