Declension table of ?ahiṃsānirata

Deva

MasculineSingularDualPlural
Nominativeahiṃsānirataḥ ahiṃsāniratau ahiṃsāniratāḥ
Vocativeahiṃsānirata ahiṃsāniratau ahiṃsāniratāḥ
Accusativeahiṃsāniratam ahiṃsāniratau ahiṃsāniratān
Instrumentalahiṃsāniratena ahiṃsāniratābhyām ahiṃsānirataiḥ ahiṃsāniratebhiḥ
Dativeahiṃsāniratāya ahiṃsāniratābhyām ahiṃsāniratebhyaḥ
Ablativeahiṃsāniratāt ahiṃsāniratābhyām ahiṃsāniratebhyaḥ
Genitiveahiṃsāniratasya ahiṃsāniratayoḥ ahiṃsāniratānām
Locativeahiṃsānirate ahiṃsāniratayoḥ ahiṃsānirateṣu

Compound ahiṃsānirata -

Adverb -ahiṃsāniratam -ahiṃsāniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria