Declension table of ?aheḍat

Deva

NeuterSingularDualPlural
Nominativeaheḍat aheḍantī aheḍatī aheḍanti
Vocativeaheḍat aheḍantī aheḍatī aheḍanti
Accusativeaheḍat aheḍantī aheḍatī aheḍanti
Instrumentalaheḍatā aheḍadbhyām aheḍadbhiḥ
Dativeaheḍate aheḍadbhyām aheḍadbhyaḥ
Ablativeaheḍataḥ aheḍadbhyām aheḍadbhyaḥ
Genitiveaheḍataḥ aheḍatoḥ aheḍatām
Locativeaheḍati aheḍatoḥ aheḍatsu

Adverb -aheḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria