Declension table of ?aheḍamāna

Deva

NeuterSingularDualPlural
Nominativeaheḍamānam aheḍamāne aheḍamānāni
Vocativeaheḍamāna aheḍamāne aheḍamānāni
Accusativeaheḍamānam aheḍamāne aheḍamānāni
Instrumentalaheḍamānena aheḍamānābhyām aheḍamānaiḥ
Dativeaheḍamānāya aheḍamānābhyām aheḍamānebhyaḥ
Ablativeaheḍamānāt aheḍamānābhyām aheḍamānebhyaḥ
Genitiveaheḍamānasya aheḍamānayoḥ aheḍamānānām
Locativeaheḍamāne aheḍamānayoḥ aheḍamāneṣu

Compound aheḍamāna -

Adverb -aheḍamānam -aheḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria