Declension table of ?ahatatā

Deva

FeminineSingularDualPlural
Nominativeahatatā ahatate ahatatāḥ
Vocativeahatate ahatate ahatatāḥ
Accusativeahatatām ahatate ahatatāḥ
Instrumentalahatatayā ahatatābhyām ahatatābhiḥ
Dativeahatatāyai ahatatābhyām ahatatābhyaḥ
Ablativeahatatāyāḥ ahatatābhyām ahatatābhyaḥ
Genitiveahatatāyāḥ ahatatayoḥ ahatatānām
Locativeahatatāyām ahatatayoḥ ahatatāsu

Adverb -ahatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria