Declension table of ?aharjāta

Deva

MasculineSingularDualPlural
Nominativeaharjātaḥ aharjātau aharjātāḥ
Vocativeaharjāta aharjātau aharjātāḥ
Accusativeaharjātam aharjātau aharjātān
Instrumentalaharjātena aharjātābhyām aharjātaiḥ aharjātebhiḥ
Dativeaharjātāya aharjātābhyām aharjātebhyaḥ
Ablativeaharjātāt aharjātābhyām aharjātebhyaḥ
Genitiveaharjātasya aharjātayoḥ aharjātānām
Locativeaharjāte aharjātayoḥ aharjāteṣu

Compound aharjāta -

Adverb -aharjātam -aharjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria