Declension table of ?ahaṅkāriṇī

Deva

FeminineSingularDualPlural
Nominativeahaṅkāriṇī ahaṅkāriṇyau ahaṅkāriṇyaḥ
Vocativeahaṅkāriṇi ahaṅkāriṇyau ahaṅkāriṇyaḥ
Accusativeahaṅkāriṇīm ahaṅkāriṇyau ahaṅkāriṇīḥ
Instrumentalahaṅkāriṇyā ahaṅkāriṇībhyām ahaṅkāriṇībhiḥ
Dativeahaṅkāriṇyai ahaṅkāriṇībhyām ahaṅkāriṇībhyaḥ
Ablativeahaṅkāriṇyāḥ ahaṅkāriṇībhyām ahaṅkāriṇībhyaḥ
Genitiveahaṅkāriṇyāḥ ahaṅkāriṇyoḥ ahaṅkāriṇīnām
Locativeahaṅkāriṇyām ahaṅkāriṇyoḥ ahaṅkāriṇīṣu

Compound ahaṅkāriṇi - ahaṅkāriṇī -

Adverb -ahaṅkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria