Declension table of ?aguṇavatā

Deva

FeminineSingularDualPlural
Nominativeaguṇavatā aguṇavate aguṇavatāḥ
Vocativeaguṇavate aguṇavate aguṇavatāḥ
Accusativeaguṇavatām aguṇavate aguṇavatāḥ
Instrumentalaguṇavatayā aguṇavatābhyām aguṇavatābhiḥ
Dativeaguṇavatāyai aguṇavatābhyām aguṇavatābhyaḥ
Ablativeaguṇavatāyāḥ aguṇavatābhyām aguṇavatābhyaḥ
Genitiveaguṇavatāyāḥ aguṇavatayoḥ aguṇavatānām
Locativeaguṇavatāyām aguṇavatayoḥ aguṇavatāsu

Adverb -aguṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria