Declension table of ?agrīya

Deva

MasculineSingularDualPlural
Nominativeagrīyaḥ agrīyau agrīyāḥ
Vocativeagrīya agrīyau agrīyāḥ
Accusativeagrīyam agrīyau agrīyān
Instrumentalagrīyeṇa agrīyābhyām agrīyaiḥ agrīyebhiḥ
Dativeagrīyāya agrīyābhyām agrīyebhyaḥ
Ablativeagrīyāt agrīyābhyām agrīyebhyaḥ
Genitiveagrīyasya agrīyayoḥ agrīyāṇām
Locativeagrīye agrīyayoḥ agrīyeṣu

Compound agrīya -

Adverb -agrīyam -agrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria