Declension table of ?agredadhiṣu

Deva

MasculineSingularDualPlural
Nominativeagredadhiṣuḥ agredadhiṣū agredadhiṣavaḥ
Vocativeagredadhiṣo agredadhiṣū agredadhiṣavaḥ
Accusativeagredadhiṣum agredadhiṣū agredadhiṣūn
Instrumentalagredadhiṣuṇā agredadhiṣubhyām agredadhiṣubhiḥ
Dativeagredadhiṣave agredadhiṣubhyām agredadhiṣubhyaḥ
Ablativeagredadhiṣoḥ agredadhiṣubhyām agredadhiṣubhyaḥ
Genitiveagredadhiṣoḥ agredadhiṣvoḥ agredadhiṣūṇām
Locativeagredadhiṣau agredadhiṣvoḥ agredadhiṣuṣu

Compound agredadhiṣu -

Adverb -agredadhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria