Declension table of ?agredadhiṣu

Deva

FeminineSingularDualPlural
Nominativeagredadhiṣuḥ agredadhiṣū agredadhiṣavaḥ
Vocativeagredadhiṣo agredadhiṣū agredadhiṣavaḥ
Accusativeagredadhiṣum agredadhiṣū agredadhiṣūḥ
Instrumentalagredadhiṣvā agredadhiṣubhyām agredadhiṣubhiḥ
Dativeagredadhiṣvai agredadhiṣave agredadhiṣubhyām agredadhiṣubhyaḥ
Ablativeagredadhiṣvāḥ agredadhiṣoḥ agredadhiṣubhyām agredadhiṣubhyaḥ
Genitiveagredadhiṣvāḥ agredadhiṣoḥ agredadhiṣvoḥ agredadhiṣūṇām
Locativeagredadhiṣvām agredadhiṣau agredadhiṣvoḥ agredadhiṣuṣu

Compound agredadhiṣu -

Adverb -agredadhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria