Declension table of ?agreṇī

Deva

MasculineSingularDualPlural
Nominativeagreṇīḥ agreṇyā agreṇyaḥ
Vocativeagreṇīḥ agreṇi agreṇyā agreṇyaḥ
Accusativeagreṇyam agreṇyā agreṇyaḥ
Instrumentalagreṇyā agreṇībhyām agreṇībhiḥ
Dativeagreṇye agreṇībhyām agreṇībhyaḥ
Ablativeagreṇyaḥ agreṇībhyām agreṇībhyaḥ
Genitiveagreṇyaḥ agreṇyoḥ agreṇīnām
Locativeagreṇyi agreṇyām agreṇyoḥ agreṇīṣu

Compound agreṇi - agreṇī -

Adverb -agreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria