Declension table of ?agraśrāvaka

Deva

MasculineSingularDualPlural
Nominativeagraśrāvakaḥ agraśrāvakau agraśrāvakāḥ
Vocativeagraśrāvaka agraśrāvakau agraśrāvakāḥ
Accusativeagraśrāvakam agraśrāvakau agraśrāvakān
Instrumentalagraśrāvakeṇa agraśrāvakābhyām agraśrāvakaiḥ agraśrāvakebhiḥ
Dativeagraśrāvakāya agraśrāvakābhyām agraśrāvakebhyaḥ
Ablativeagraśrāvakāt agraśrāvakābhyām agraśrāvakebhyaḥ
Genitiveagraśrāvakasya agraśrāvakayoḥ agraśrāvakāṇām
Locativeagraśrāvake agraśrāvakayoḥ agraśrāvakeṣu

Compound agraśrāvaka -

Adverb -agraśrāvakam -agraśrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria