Declension table of ?agraśikhā

Deva

FeminineSingularDualPlural
Nominativeagraśikhā agraśikhe agraśikhāḥ
Vocativeagraśikhe agraśikhe agraśikhāḥ
Accusativeagraśikhām agraśikhe agraśikhāḥ
Instrumentalagraśikhayā agraśikhābhyām agraśikhābhiḥ
Dativeagraśikhāyai agraśikhābhyām agraśikhābhyaḥ
Ablativeagraśikhāyāḥ agraśikhābhyām agraśikhābhyaḥ
Genitiveagraśikhāyāḥ agraśikhayoḥ agraśikhānām
Locativeagraśikhāyām agraśikhayoḥ agraśikhāsu

Adverb -agraśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria