Declension table of ?agraśikha

Deva

NeuterSingularDualPlural
Nominativeagraśikham agraśikhe agraśikhāni
Vocativeagraśikha agraśikhe agraśikhāni
Accusativeagraśikham agraśikhe agraśikhāni
Instrumentalagraśikhena agraśikhābhyām agraśikhaiḥ
Dativeagraśikhāya agraśikhābhyām agraśikhebhyaḥ
Ablativeagraśikhāt agraśikhābhyām agraśikhebhyaḥ
Genitiveagraśikhasya agraśikhayoḥ agraśikhānām
Locativeagraśikhe agraśikhayoḥ agraśikheṣu

Compound agraśikha -

Adverb -agraśikham -agraśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria