Declension table of ?agrataḥsara

Deva

MasculineSingularDualPlural
Nominativeagrataḥsaraḥ agrataḥsarau agrataḥsarāḥ
Vocativeagrataḥsara agrataḥsarau agrataḥsarāḥ
Accusativeagrataḥsaram agrataḥsarau agrataḥsarān
Instrumentalagrataḥsareṇa agrataḥsarābhyām agrataḥsaraiḥ agrataḥsarebhiḥ
Dativeagrataḥsarāya agrataḥsarābhyām agrataḥsarebhyaḥ
Ablativeagrataḥsarāt agrataḥsarābhyām agrataḥsarebhyaḥ
Genitiveagrataḥsarasya agrataḥsarayoḥ agrataḥsarāṇām
Locativeagrataḥsare agrataḥsarayoḥ agrataḥsareṣu

Compound agrataḥsara -

Adverb -agrataḥsaram -agrataḥsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria