Declension table of ?agralohitā

Deva

FeminineSingularDualPlural
Nominativeagralohitā agralohite agralohitāḥ
Vocativeagralohite agralohite agralohitāḥ
Accusativeagralohitām agralohite agralohitāḥ
Instrumentalagralohitayā agralohitābhyām agralohitābhiḥ
Dativeagralohitāyai agralohitābhyām agralohitābhyaḥ
Ablativeagralohitāyāḥ agralohitābhyām agralohitābhyaḥ
Genitiveagralohitāyāḥ agralohitayoḥ agralohitānām
Locativeagralohitāyām agralohitayoḥ agralohitāsu

Adverb -agralohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria