Declension table of ?agrajaṅghā

Deva

FeminineSingularDualPlural
Nominativeagrajaṅghā agrajaṅghe agrajaṅghāḥ
Vocativeagrajaṅghe agrajaṅghe agrajaṅghāḥ
Accusativeagrajaṅghām agrajaṅghe agrajaṅghāḥ
Instrumentalagrajaṅghayā agrajaṅghābhyām agrajaṅghābhiḥ
Dativeagrajaṅghāyai agrajaṅghābhyām agrajaṅghābhyaḥ
Ablativeagrajaṅghāyāḥ agrajaṅghābhyām agrajaṅghābhyaḥ
Genitiveagrajaṅghāyāḥ agrajaṅghayoḥ agrajaṅghānām
Locativeagrajaṅghāyām agrajaṅghayoḥ agrajaṅghāsu

Adverb -agrajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria