Declension table of ?agragāmiṇī

Deva

FeminineSingularDualPlural
Nominativeagragāmiṇī agragāmiṇyau agragāmiṇyaḥ
Vocativeagragāmiṇi agragāmiṇyau agragāmiṇyaḥ
Accusativeagragāmiṇīm agragāmiṇyau agragāmiṇīḥ
Instrumentalagragāmiṇyā agragāmiṇībhyām agragāmiṇībhiḥ
Dativeagragāmiṇyai agragāmiṇībhyām agragāmiṇībhyaḥ
Ablativeagragāmiṇyāḥ agragāmiṇībhyām agragāmiṇībhyaḥ
Genitiveagragāmiṇyāḥ agragāmiṇyoḥ agragāmiṇīnām
Locativeagragāmiṇyām agragāmiṇyoḥ agragāmiṇīṣu

Compound agragāmiṇi - agragāmiṇī -

Adverb -agragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria