Declension table of ?agradharma

Deva

MasculineSingularDualPlural
Nominativeagradharmaḥ agradharmau agradharmāḥ
Vocativeagradharma agradharmau agradharmāḥ
Accusativeagradharmam agradharmau agradharmān
Instrumentalagradharmeṇa agradharmābhyām agradharmaiḥ agradharmebhiḥ
Dativeagradharmāya agradharmābhyām agradharmebhyaḥ
Ablativeagradharmāt agradharmābhyām agradharmebhyaḥ
Genitiveagradharmasya agradharmayoḥ agradharmāṇām
Locativeagradharme agradharmayoḥ agradharmeṣu

Compound agradharma -

Adverb -agradharmam -agradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria