Declension table of ?agradātṛ

Deva

NeuterSingularDualPlural
Nominativeagradātṛ agradātṛṇī agradātṝṇi
Vocativeagradātṛ agradātṛṇī agradātṝṇi
Accusativeagradātṛ agradātṛṇī agradātṝṇi
Instrumentalagradātṛṇā agradātṛbhyām agradātṛbhiḥ
Dativeagradātṛṇe agradātṛbhyām agradātṛbhyaḥ
Ablativeagradātṛṇaḥ agradātṛbhyām agradātṛbhyaḥ
Genitiveagradātṛṇaḥ agradātṛṇoḥ agradātṝṇām
Locativeagradātṛṇi agradātṛṇoḥ agradātṛṣu

Compound agradātṛ -

Adverb -agradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria