Declension table of ?agrabhuj

Deva

NeuterSingularDualPlural
Nominativeagrabhuk agrabhujī agrabhuñji
Vocativeagrabhuk agrabhujī agrabhuñji
Accusativeagrabhuk agrabhujī agrabhuñji
Instrumentalagrabhujā agrabhugbhyām agrabhugbhiḥ
Dativeagrabhuje agrabhugbhyām agrabhugbhyaḥ
Ablativeagrabhujaḥ agrabhugbhyām agrabhugbhyaḥ
Genitiveagrabhujaḥ agrabhujoḥ agrabhujām
Locativeagrabhuji agrabhujoḥ agrabhukṣu

Compound agrabhuk -

Adverb -agrabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria