Declension table of ?agrānīka

Deva

NeuterSingularDualPlural
Nominativeagrānīkam agrānīke agrānīkāni
Vocativeagrānīka agrānīke agrānīkāni
Accusativeagrānīkam agrānīke agrānīkāni
Instrumentalagrānīkena agrānīkābhyām agrānīkaiḥ
Dativeagrānīkāya agrānīkābhyām agrānīkebhyaḥ
Ablativeagrānīkāt agrānīkābhyām agrānīkebhyaḥ
Genitiveagrānīkasya agrānīkayoḥ agrānīkānām
Locativeagrānīke agrānīkayoḥ agrānīkeṣu

Compound agrānīka -

Adverb -agrānīkam -agrānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria