Declension table of ?agrāgra

Deva

NeuterSingularDualPlural
Nominativeagrāgram agrāgre agrāgrāṇi
Vocativeagrāgra agrāgre agrāgrāṇi
Accusativeagrāgram agrāgre agrāgrāṇi
Instrumentalagrāgreṇa agrāgrābhyām agrāgraiḥ
Dativeagrāgrāya agrāgrābhyām agrāgrebhyaḥ
Ablativeagrāgrāt agrāgrābhyām agrāgrebhyaḥ
Genitiveagrāgrasya agrāgrayoḥ agrāgrāṇām
Locativeagrāgre agrāgrayoḥ agrāgreṣu

Compound agrāgra -

Adverb -agrāgram -agrāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria