Declension table of ?agrāṃśu

Deva

MasculineSingularDualPlural
Nominativeagrāṃśuḥ agrāṃśū agrāṃśavaḥ
Vocativeagrāṃśo agrāṃśū agrāṃśavaḥ
Accusativeagrāṃśum agrāṃśū agrāṃśūn
Instrumentalagrāṃśunā agrāṃśubhyām agrāṃśubhiḥ
Dativeagrāṃśave agrāṃśubhyām agrāṃśubhyaḥ
Ablativeagrāṃśoḥ agrāṃśubhyām agrāṃśubhyaḥ
Genitiveagrāṃśoḥ agrāṃśvoḥ agrāṃśūnām
Locativeagrāṃśau agrāṃśvoḥ agrāṃśuṣu

Compound agrāṃśu -

Adverb -agrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria