Declension table of ?agorudha

Deva

MasculineSingularDualPlural
Nominativeagorudhaḥ agorudhau agorudhāḥ
Vocativeagorudha agorudhau agorudhāḥ
Accusativeagorudham agorudhau agorudhān
Instrumentalagorudhena agorudhābhyām agorudhaiḥ agorudhebhiḥ
Dativeagorudhāya agorudhābhyām agorudhebhyaḥ
Ablativeagorudhāt agorudhābhyām agorudhebhyaḥ
Genitiveagorudhasya agorudhayoḥ agorudhānām
Locativeagorudhe agorudhayoḥ agorudheṣu

Compound agorudha -

Adverb -agorudham -agorudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria