Declension table of ?agnyupasthāna

Deva

NeuterSingularDualPlural
Nominativeagnyupasthānam agnyupasthāne agnyupasthānāni
Vocativeagnyupasthāna agnyupasthāne agnyupasthānāni
Accusativeagnyupasthānam agnyupasthāne agnyupasthānāni
Instrumentalagnyupasthānena agnyupasthānābhyām agnyupasthānaiḥ
Dativeagnyupasthānāya agnyupasthānābhyām agnyupasthānebhyaḥ
Ablativeagnyupasthānāt agnyupasthānābhyām agnyupasthānebhyaḥ
Genitiveagnyupasthānasya agnyupasthānayoḥ agnyupasthānānām
Locativeagnyupasthāne agnyupasthānayoḥ agnyupasthāneṣu

Compound agnyupasthāna -

Adverb -agnyupasthānam -agnyupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria