Declension table of ?agnyāyatana

Deva

NeuterSingularDualPlural
Nominativeagnyāyatanam agnyāyatane agnyāyatanāni
Vocativeagnyāyatana agnyāyatane agnyāyatanāni
Accusativeagnyāyatanam agnyāyatane agnyāyatanāni
Instrumentalagnyāyatanena agnyāyatanābhyām agnyāyatanaiḥ
Dativeagnyāyatanāya agnyāyatanābhyām agnyāyatanebhyaḥ
Ablativeagnyāyatanāt agnyāyatanābhyām agnyāyatanebhyaḥ
Genitiveagnyāyatanasya agnyāyatanayoḥ agnyāyatanānām
Locativeagnyāyatane agnyāyatanayoḥ agnyāyataneṣu

Compound agnyāyatana -

Adverb -agnyāyatanam -agnyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria