Declension table of ?agnyātmaka

Deva

NeuterSingularDualPlural
Nominativeagnyātmakam agnyātmake agnyātmakāni
Vocativeagnyātmaka agnyātmake agnyātmakāni
Accusativeagnyātmakam agnyātmake agnyātmakāni
Instrumentalagnyātmakena agnyātmakābhyām agnyātmakaiḥ
Dativeagnyātmakāya agnyātmakābhyām agnyātmakebhyaḥ
Ablativeagnyātmakāt agnyātmakābhyām agnyātmakebhyaḥ
Genitiveagnyātmakasya agnyātmakayoḥ agnyātmakānām
Locativeagnyātmake agnyātmakayoḥ agnyātmakeṣu

Compound agnyātmaka -

Adverb -agnyātmakam -agnyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria