Declension table of ?agnyādhānaśarkarā

Deva

FeminineSingularDualPlural
Nominativeagnyādhānaśarkarā agnyādhānaśarkare agnyādhānaśarkarāḥ
Vocativeagnyādhānaśarkare agnyādhānaśarkare agnyādhānaśarkarāḥ
Accusativeagnyādhānaśarkarām agnyādhānaśarkare agnyādhānaśarkarāḥ
Instrumentalagnyādhānaśarkarayā agnyādhānaśarkarābhyām agnyādhānaśarkarābhiḥ
Dativeagnyādhānaśarkarāyai agnyādhānaśarkarābhyām agnyādhānaśarkarābhyaḥ
Ablativeagnyādhānaśarkarāyāḥ agnyādhānaśarkarābhyām agnyādhānaśarkarābhyaḥ
Genitiveagnyādhānaśarkarāyāḥ agnyādhānaśarkarayoḥ agnyādhānaśarkarāṇām
Locativeagnyādhānaśarkarāyām agnyādhānaśarkarayoḥ agnyādhānaśarkarāsu

Adverb -agnyādhānaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria