Declension table of ?agniśroṇi

Deva

FeminineSingularDualPlural
Nominativeagniśroṇiḥ agniśroṇī agniśroṇayaḥ
Vocativeagniśroṇe agniśroṇī agniśroṇayaḥ
Accusativeagniśroṇim agniśroṇī agniśroṇīḥ
Instrumentalagniśroṇyā agniśroṇibhyām agniśroṇibhiḥ
Dativeagniśroṇyai agniśroṇaye agniśroṇibhyām agniśroṇibhyaḥ
Ablativeagniśroṇyāḥ agniśroṇeḥ agniśroṇibhyām agniśroṇibhyaḥ
Genitiveagniśroṇyāḥ agniśroṇeḥ agniśroṇyoḥ agniśroṇīnām
Locativeagniśroṇyām agniśroṇau agniśroṇyoḥ agniśroṇiṣu

Compound agniśroṇi -

Adverb -agniśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria