Declension table of ?agniśeṣa

Deva

MasculineSingularDualPlural
Nominativeagniśeṣaḥ agniśeṣau agniśeṣāḥ
Vocativeagniśeṣa agniśeṣau agniśeṣāḥ
Accusativeagniśeṣam agniśeṣau agniśeṣān
Instrumentalagniśeṣeṇa agniśeṣābhyām agniśeṣaiḥ agniśeṣebhiḥ
Dativeagniśeṣāya agniśeṣābhyām agniśeṣebhyaḥ
Ablativeagniśeṣāt agniśeṣābhyām agniśeṣebhyaḥ
Genitiveagniśeṣasya agniśeṣayoḥ agniśeṣāṇām
Locativeagniśeṣe agniśeṣayoḥ agniśeṣeṣu

Compound agniśeṣa -

Adverb -agniśeṣam -agniśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria