Declension table of ?agniśakti

Deva

FeminineSingularDualPlural
Nominativeagniśaktiḥ agniśaktī agniśaktayaḥ
Vocativeagniśakte agniśaktī agniśaktayaḥ
Accusativeagniśaktim agniśaktī agniśaktīḥ
Instrumentalagniśaktyā agniśaktibhyām agniśaktibhiḥ
Dativeagniśaktyai agniśaktaye agniśaktibhyām agniśaktibhyaḥ
Ablativeagniśaktyāḥ agniśakteḥ agniśaktibhyām agniśaktibhyaḥ
Genitiveagniśaktyāḥ agniśakteḥ agniśaktyoḥ agniśaktīnām
Locativeagniśaktyām agniśaktau agniśaktyoḥ agniśaktiṣu

Compound agniśakti -

Adverb -agniśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria