Declension table of ?agnivimocana

Deva

NeuterSingularDualPlural
Nominativeagnivimocanam agnivimocane agnivimocanāni
Vocativeagnivimocana agnivimocane agnivimocanāni
Accusativeagnivimocanam agnivimocane agnivimocanāni
Instrumentalagnivimocanena agnivimocanābhyām agnivimocanaiḥ
Dativeagnivimocanāya agnivimocanābhyām agnivimocanebhyaḥ
Ablativeagnivimocanāt agnivimocanābhyām agnivimocanebhyaḥ
Genitiveagnivimocanasya agnivimocanayoḥ agnivimocanānām
Locativeagnivimocane agnivimocanayoḥ agnivimocaneṣu

Compound agnivimocana -

Adverb -agnivimocanam -agnivimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria