Declension table of ?agnivatā

Deva

FeminineSingularDualPlural
Nominativeagnivatā agnivate agnivatāḥ
Vocativeagnivate agnivate agnivatāḥ
Accusativeagnivatām agnivate agnivatāḥ
Instrumentalagnivatayā agnivatābhyām agnivatābhiḥ
Dativeagnivatāyai agnivatābhyām agnivatābhyaḥ
Ablativeagnivatāyāḥ agnivatābhyām agnivatābhyaḥ
Genitiveagnivatāyāḥ agnivatayoḥ agnivatānām
Locativeagnivatāyām agnivatayoḥ agnivatāsu

Adverb -agnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria