Declension table of ?agnivardhana

Deva

NeuterSingularDualPlural
Nominativeagnivardhanam agnivardhane agnivardhanāni
Vocativeagnivardhana agnivardhane agnivardhanāni
Accusativeagnivardhanam agnivardhane agnivardhanāni
Instrumentalagnivardhanena agnivardhanābhyām agnivardhanaiḥ
Dativeagnivardhanāya agnivardhanābhyām agnivardhanebhyaḥ
Ablativeagnivardhanāt agnivardhanābhyām agnivardhanebhyaḥ
Genitiveagnivardhanasya agnivardhanayoḥ agnivardhanānām
Locativeagnivardhane agnivardhanayoḥ agnivardhaneṣu

Compound agnivardhana -

Adverb -agnivardhanam -agnivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria