Declension table of ?agnivardhaka

Deva

NeuterSingularDualPlural
Nominativeagnivardhakam agnivardhake agnivardhakāni
Vocativeagnivardhaka agnivardhake agnivardhakāni
Accusativeagnivardhakam agnivardhake agnivardhakāni
Instrumentalagnivardhakena agnivardhakābhyām agnivardhakaiḥ
Dativeagnivardhakāya agnivardhakābhyām agnivardhakebhyaḥ
Ablativeagnivardhakāt agnivardhakābhyām agnivardhakebhyaḥ
Genitiveagnivardhakasya agnivardhakayoḥ agnivardhakānām
Locativeagnivardhake agnivardhakayoḥ agnivardhakeṣu

Compound agnivardhaka -

Adverb -agnivardhakam -agnivardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria