Declension table of ?agnivardhaka

Deva

MasculineSingularDualPlural
Nominativeagnivardhakaḥ agnivardhakau agnivardhakāḥ
Vocativeagnivardhaka agnivardhakau agnivardhakāḥ
Accusativeagnivardhakam agnivardhakau agnivardhakān
Instrumentalagnivardhakena agnivardhakābhyām agnivardhakaiḥ agnivardhakebhiḥ
Dativeagnivardhakāya agnivardhakābhyām agnivardhakebhyaḥ
Ablativeagnivardhakāt agnivardhakābhyām agnivardhakebhyaḥ
Genitiveagnivardhakasya agnivardhakayoḥ agnivardhakānām
Locativeagnivardhake agnivardhakayoḥ agnivardhakeṣu

Compound agnivardhaka -

Adverb -agnivardhakam -agnivardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria