Declension table of ?agnisūtra

Deva

NeuterSingularDualPlural
Nominativeagnisūtram agnisūtre agnisūtrāṇi
Vocativeagnisūtra agnisūtre agnisūtrāṇi
Accusativeagnisūtram agnisūtre agnisūtrāṇi
Instrumentalagnisūtreṇa agnisūtrābhyām agnisūtraiḥ
Dativeagnisūtrāya agnisūtrābhyām agnisūtrebhyaḥ
Ablativeagnisūtrāt agnisūtrābhyām agnisūtrebhyaḥ
Genitiveagnisūtrasya agnisūtrayoḥ agnisūtrāṇām
Locativeagnisūtre agnisūtrayoḥ agnisūtreṣu

Compound agnisūtra -

Adverb -agnisūtram -agnisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria