Declension table of ?agnisava

Deva

MasculineSingularDualPlural
Nominativeagnisavaḥ agnisavau agnisavāḥ
Vocativeagnisava agnisavau agnisavāḥ
Accusativeagnisavam agnisavau agnisavān
Instrumentalagnisavena agnisavābhyām agnisavaiḥ agnisavebhiḥ
Dativeagnisavāya agnisavābhyām agnisavebhyaḥ
Ablativeagnisavāt agnisavābhyām agnisavebhyaḥ
Genitiveagnisavasya agnisavayoḥ agnisavānām
Locativeagnisave agnisavayoḥ agnisaveṣu

Compound agnisava -

Adverb -agnisavam -agnisavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria