Declension table of ?agnirāśi

Deva

MasculineSingularDualPlural
Nominativeagnirāśiḥ agnirāśī agnirāśayaḥ
Vocativeagnirāśe agnirāśī agnirāśayaḥ
Accusativeagnirāśim agnirāśī agnirāśīn
Instrumentalagnirāśinā agnirāśibhyām agnirāśibhiḥ
Dativeagnirāśaye agnirāśibhyām agnirāśibhyaḥ
Ablativeagnirāśeḥ agnirāśibhyām agnirāśibhyaḥ
Genitiveagnirāśeḥ agnirāśyoḥ agnirāśīnām
Locativeagnirāśau agnirāśyoḥ agnirāśiṣu

Compound agnirāśi -

Adverb -agnirāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria